Sunday 22 May 2016

Ganapati Mantram

गणपति मन्त्रम् 



ॐ गणानां त्वा गणपति गं हवामहे,
कविं कवीनां उपमशृ वस्तमम् ।
ज्येष्ठ राजं ब्रह्मणाम् ब्रह्मणस्पत ,
आ नः शृण्वन्नूति भिस्सीद सादनम् ॥
॥ ॐ महागणपतये नमः ॥

शुक्लांबरधरं विष्णुं शशि वर्णम् चतुर्भुजं ।
प्रसन्न वदनं ध्यायेत सर्व विघ्नोप शान्तये ॥

अगजानन पद्मारकं गजानन महर्निशम् ।
अनेकदम त्वम् भक्तानां एकदन्तम उपास्महे ॥

वक्रतुंड महाकाय कोटि सूर्य सम प्रभा ।
निर्विघ्नम कुरुमे देवा सर्व कार्येषु सर्वदा ॥

सुमुखैश्च एकदंतैश्च कपिलो गजकर्णका ,
लम्बोदरश्च विकटो विघ्नराजो विनायका ।
धूमकेतुर गणाध्यक्षा फालचन्द्रो गजानना ,
वक्रतुंडा शूर्पकर्णा हेरंभा स्कन्द पूर्वजा ॥
षोडशैतानि नामानि यः पठेत श्रुणु यादपि ,
विद्यारम्भे विवाहेचा प्रवेशे निर्गमे तधा ॥
संग्रामे सर्वकार्येषु विघ्नस्तस्य नजायते ॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्ती प्रचोदयात ॥

No comments:

Post a Comment