Thursday, June 4, 2020

Sri Mahalakshmi Ashtakam

श्री महालक्ष्म्यष्टकं 





ॐ नमस्तेस्तु महामाये श्रीपीठे सुर पूजिते। 
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तुते || १ || 

नमस्ते गरुडारूढे कोलासुर भयंकरी | 
सर्व पाप हरे देवी महालक्ष्मी नमोस्तुते || २ || 

सर्वज्ञे सर्ववरदे सर्व दुष्ट भयंकरी।  
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तुते || ३ || 

सिद्धि बुद्धि प्रदे देवी, भुक्ति मुक्ति प्रदायिनी। 
मंत्र मूर्ति सदा देवी, महालक्ष्मी नमोस्तुते || ४ ||    

आद्यन्त रहिते देवी आदिशक्ति महेश्वरी। 
योगजे योग सम्भूते महालक्ष्मी नमोस्तुते || ५ ||  

स्थूल सूक्ष्म महारौद्रे, महाशक्ति महोदरे। 
सर्व पाप हरे देवी महालक्ष्मी नमोस्तुते || ६ || 

पद्मासन स्थिते देवी, परब्रह्म स्वरुपिणी। 
परमेशी जगन्मातर्महालक्ष्मी नमोस्तुते || ७ || 

श्वेताम्बर धरे देवी, नानालङ्कार भुषिते। 
जगतस्थिते जगन्मातर्महालक्ष्मी नमोस्तुते || ८ || 

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्ति मान्नरः। 
सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा || ९ || 

एककाले पठेनित्यं महापाप विनाशानम। 
द्विकालं यः पठेनित्यं धनधान्य समन्वितः || १० || 

त्रिकालं यः पठेनित्यं महाशत्रु विनाशनम।
महालक्ष्मीर्भवे नित्यं प्रसन्ना वरदा शुभा || ११ ||  




No comments:

Post a Comment