Tuesday, May 31, 2016

Naivedyam Mantram

नैवेद्यं मंत्र 

As a part of the puja ritual, we offer prasad/ naivedyam to God. While offering the naivedyam, the following mantra should be recited:

ॐ  भूर्भु -वस्सुवः तत्सवितुर वरेण्यम् 
भर्गो-देवस्य धीमहि धियो-योनः प्रचोदयात्

(Sprinkle water with flower on the naivedyam in clock-wise direction while reciting the following mantra)
सत्यम वर्तेन परिशिंचियामी (during day-time, before sunset)
रुतम त्वा सत्येन परिशिंचियामी (during night-time, after sunset)
अमृतमस्तु अमृतो पस्तरणमसि

(Show the naivedyam to God 5 times while reciting the following mantra)
ॐ प्राणाय  स्वः 
ॐ अपानाय स्वः
ॐ व्यानाय स्वः
ॐ उदानाय स्वः
ॐ समानाय स्वः

____ देवी/देवताभ्यो नमः
नारिकेला (coconut)/ कदलीफला (banana)/ काश्मीरफला (apple)/ क्षीरम् (milk)/ क्षीरान्नम् (paayasam/ kheer)/ चित्रान्नम (pulihora/ tamarind or lemon rice)/ कलकंदा (sugar candy)/ गूढशकला (jaggery)   नैवेद्यं समर्पयामि

मध्ये-मध्ये पानीयं समर्पयामि

Example :
श्री लक्ष्मी-वेंकटेश्वर देवताभ्यो नमः 
नारिकेला/कदलीफला/क्षीरम् नैवेद्यं समर्पयामि
मध्ये-मध्ये पानीयं समर्पयामि

Sprinkle water in anti-clockwise direction around the naivedyam with the following mantra
अमृतापि धानमसि
उत्तरा-पोषनं समर्पयामि

Sprinkle water on the deity/plate with flower chanting the following mantra
हस्तौ-प्रक्षालयामि, पादौ-प्रक्षालयामि
मुखे शुध्द-आचमन्यम समर्पयामि। 

Sunday, May 22, 2016

Ganapati Mantram

गणपति मन्त्रम् 



ॐ गणानां त्वा गणपति गं हवामहे,
कविं कवीनां उपमशृ वस्तमम् ।
ज्येष्ठ राजं ब्रह्मणाम् ब्रह्मणस्पत ,
आ नः शृण्वन्नूति भिस्सीद सादनम् ॥
॥ ॐ महागणपतये नमः ॥

शुक्लांबरधरं विष्णुं शशि वर्णम् चतुर्भुजं ।
प्रसन्न वदनं ध्यायेत सर्व विघ्नोप शान्तये ॥

अगजानन पद्मारकं गजानन महर्निशम् ।
अनेकदम त्वम् भक्तानां एकदन्तम उपास्महे ॥

वक्रतुंड महाकाय कोटि सूर्य सम प्रभा ।
निर्विघ्नम कुरुमे देवा सर्व कार्येषु सर्वदा ॥

सुमुखैश्च एकदंतैश्च कपिलो गजकर्णका ,
लम्बोदरश्च विकटो विघ्नराजो विनायका ।
धूमकेतुर गणाध्यक्षा फालचन्द्रो गजानना ,
वक्रतुंडा शूर्पकर्णा हेरंभा स्कन्द पूर्वजा ॥
षोडशैतानि नामानि यः पठेत श्रुणु यादपि ,
विद्यारम्भे विवाहेचा प्रवेशे निर्गमे तधा ॥
संग्रामे सर्वकार्येषु विघ्नस्तस्य नजायते ॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्ती प्रचोदयात ॥